Declension table of ?ānuyājikī

Deva

FeminineSingularDualPlural
Nominativeānuyājikī ānuyājikyau ānuyājikyaḥ
Vocativeānuyājiki ānuyājikyau ānuyājikyaḥ
Accusativeānuyājikīm ānuyājikyau ānuyājikīḥ
Instrumentalānuyājikyā ānuyājikībhyām ānuyājikībhiḥ
Dativeānuyājikyai ānuyājikībhyām ānuyājikībhyaḥ
Ablativeānuyājikyāḥ ānuyājikībhyām ānuyājikībhyaḥ
Genitiveānuyājikyāḥ ānuyājikyoḥ ānuyājikīnām
Locativeānuyājikyām ānuyājikyoḥ ānuyājikīṣu

Compound ānuyājiki - ānuyājikī -

Adverb -ānuyājiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria