Declension table of ?ānuyājika

Deva

NeuterSingularDualPlural
Nominativeānuyājikam ānuyājike ānuyājikāni
Vocativeānuyājika ānuyājike ānuyājikāni
Accusativeānuyājikam ānuyājike ānuyājikāni
Instrumentalānuyājikena ānuyājikābhyām ānuyājikaiḥ
Dativeānuyājikāya ānuyājikābhyām ānuyājikebhyaḥ
Ablativeānuyājikāt ānuyājikābhyām ānuyājikebhyaḥ
Genitiveānuyājikasya ānuyājikayoḥ ānuyājikānām
Locativeānuyājike ānuyājikayoḥ ānuyājikeṣu

Compound ānuyājika -

Adverb -ānuyājikam -ānuyājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria