Declension table of ?ānuvidhitsā

Deva

FeminineSingularDualPlural
Nominativeānuvidhitsā ānuvidhitse ānuvidhitsāḥ
Vocativeānuvidhitse ānuvidhitse ānuvidhitsāḥ
Accusativeānuvidhitsām ānuvidhitse ānuvidhitsāḥ
Instrumentalānuvidhitsayā ānuvidhitsābhyām ānuvidhitsābhiḥ
Dativeānuvidhitsāyai ānuvidhitsābhyām ānuvidhitsābhyaḥ
Ablativeānuvidhitsāyāḥ ānuvidhitsābhyām ānuvidhitsābhyaḥ
Genitiveānuvidhitsāyāḥ ānuvidhitsayoḥ ānuvidhitsānām
Locativeānuvidhitsāyām ānuvidhitsayoḥ ānuvidhitsāsu

Adverb -ānuvidhitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria