Declension table of ?ānuveśyā

Deva

FeminineSingularDualPlural
Nominativeānuveśyā ānuveśye ānuveśyāḥ
Vocativeānuveśye ānuveśye ānuveśyāḥ
Accusativeānuveśyām ānuveśye ānuveśyāḥ
Instrumentalānuveśyayā ānuveśyābhyām ānuveśyābhiḥ
Dativeānuveśyāyai ānuveśyābhyām ānuveśyābhyaḥ
Ablativeānuveśyāyāḥ ānuveśyābhyām ānuveśyābhyaḥ
Genitiveānuveśyāyāḥ ānuveśyayoḥ ānuveśyānām
Locativeānuveśyāyām ānuveśyayoḥ ānuveśyāsu

Adverb -ānuveśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria