Declension table of ?ānuveśya

Deva

NeuterSingularDualPlural
Nominativeānuveśyam ānuveśye ānuveśyāni
Vocativeānuveśya ānuveśye ānuveśyāni
Accusativeānuveśyam ānuveśye ānuveśyāni
Instrumentalānuveśyena ānuveśyābhyām ānuveśyaiḥ
Dativeānuveśyāya ānuveśyābhyām ānuveśyebhyaḥ
Ablativeānuveśyāt ānuveśyābhyām ānuveśyebhyaḥ
Genitiveānuveśyasya ānuveśyayoḥ ānuveśyānām
Locativeānuveśye ānuveśyayoḥ ānuveśyeṣu

Compound ānuveśya -

Adverb -ānuveśyam -ānuveśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria