Declension table of ?ānuvāsanikā

Deva

FeminineSingularDualPlural
Nominativeānuvāsanikā ānuvāsanike ānuvāsanikāḥ
Vocativeānuvāsanike ānuvāsanike ānuvāsanikāḥ
Accusativeānuvāsanikām ānuvāsanike ānuvāsanikāḥ
Instrumentalānuvāsanikayā ānuvāsanikābhyām ānuvāsanikābhiḥ
Dativeānuvāsanikāyai ānuvāsanikābhyām ānuvāsanikābhyaḥ
Ablativeānuvāsanikāyāḥ ānuvāsanikābhyām ānuvāsanikābhyaḥ
Genitiveānuvāsanikāyāḥ ānuvāsanikayoḥ ānuvāsanikānām
Locativeānuvāsanikāyām ānuvāsanikayoḥ ānuvāsanikāsu

Adverb -ānuvāsanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria