Declension table of ānuvāsanikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuvāsanikam | ānuvāsanike | ānuvāsanikāni |
Vocative | ānuvāsanika | ānuvāsanike | ānuvāsanikāni |
Accusative | ānuvāsanikam | ānuvāsanike | ānuvāsanikāni |
Instrumental | ānuvāsanikena | ānuvāsanikābhyām | ānuvāsanikaiḥ |
Dative | ānuvāsanikāya | ānuvāsanikābhyām | ānuvāsanikebhyaḥ |
Ablative | ānuvāsanikāt | ānuvāsanikābhyām | ānuvāsanikebhyaḥ |
Genitive | ānuvāsanikasya | ānuvāsanikayoḥ | ānuvāsanikānām |
Locative | ānuvāsanike | ānuvāsanikayoḥ | ānuvāsanikeṣu |