Declension table of ?ānuvāsanika

Deva

NeuterSingularDualPlural
Nominativeānuvāsanikam ānuvāsanike ānuvāsanikāni
Vocativeānuvāsanika ānuvāsanike ānuvāsanikāni
Accusativeānuvāsanikam ānuvāsanike ānuvāsanikāni
Instrumentalānuvāsanikena ānuvāsanikābhyām ānuvāsanikaiḥ
Dativeānuvāsanikāya ānuvāsanikābhyām ānuvāsanikebhyaḥ
Ablativeānuvāsanikāt ānuvāsanikābhyām ānuvāsanikebhyaḥ
Genitiveānuvāsanikasya ānuvāsanikayoḥ ānuvāsanikānām
Locativeānuvāsanike ānuvāsanikayoḥ ānuvāsanikeṣu

Compound ānuvāsanika -

Adverb -ānuvāsanikam -ānuvāsanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria