Declension table of ānuvāsanika

Deva

MasculineSingularDualPlural
Nominativeānuvāsanikaḥ ānuvāsanikau ānuvāsanikāḥ
Vocativeānuvāsanika ānuvāsanikau ānuvāsanikāḥ
Accusativeānuvāsanikam ānuvāsanikau ānuvāsanikān
Instrumentalānuvāsanikena ānuvāsanikābhyām ānuvāsanikaiḥ
Dativeānuvāsanikāya ānuvāsanikābhyām ānuvāsanikebhyaḥ
Ablativeānuvāsanikāt ānuvāsanikābhyām ānuvāsanikebhyaḥ
Genitiveānuvāsanikasya ānuvāsanikayoḥ ānuvāsanikānām
Locativeānuvāsanike ānuvāsanikayoḥ ānuvāsanikeṣu

Compound ānuvāsanika -

Adverb -ānuvāsanikam -ānuvāsanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria