Declension table of ?ānuvāsanika

Deva

MasculineSingularDualPlural
Nominativeānuvāsanikaḥ ānuvāsanikau ānuvāsanikāḥ
Vocativeānuvāsanika ānuvāsanikau ānuvāsanikāḥ
Accusativeānuvāsanikam ānuvāsanikau ānuvāsanikān
Instrumentalānuvāsanikena ānuvāsanikābhyām ānuvāsanikaiḥ ānuvāsanikebhiḥ
Dativeānuvāsanikāya ānuvāsanikābhyām ānuvāsanikebhyaḥ
Ablativeānuvāsanikāt ānuvāsanikābhyām ānuvāsanikebhyaḥ
Genitiveānuvāsanikasya ānuvāsanikayoḥ ānuvāsanikānām
Locativeānuvāsanike ānuvāsanikayoḥ ānuvāsanikeṣu

Compound ānuvāsanika -

Adverb -ānuvāsanikam -ānuvāsanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria