Declension table of ?ānuvaṃśyā

Deva

FeminineSingularDualPlural
Nominativeānuvaṃśyā ānuvaṃśye ānuvaṃśyāḥ
Vocativeānuvaṃśye ānuvaṃśye ānuvaṃśyāḥ
Accusativeānuvaṃśyām ānuvaṃśye ānuvaṃśyāḥ
Instrumentalānuvaṃśyayā ānuvaṃśyābhyām ānuvaṃśyābhiḥ
Dativeānuvaṃśyāyai ānuvaṃśyābhyām ānuvaṃśyābhyaḥ
Ablativeānuvaṃśyāyāḥ ānuvaṃśyābhyām ānuvaṃśyābhyaḥ
Genitiveānuvaṃśyāyāḥ ānuvaṃśyayoḥ ānuvaṃśyānām
Locativeānuvaṃśyāyām ānuvaṃśyayoḥ ānuvaṃśyāsu

Adverb -ānuvaṃśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria