Declension table of ?ānuvaṃśya

Deva

NeuterSingularDualPlural
Nominativeānuvaṃśyam ānuvaṃśye ānuvaṃśyāni
Vocativeānuvaṃśya ānuvaṃśye ānuvaṃśyāni
Accusativeānuvaṃśyam ānuvaṃśye ānuvaṃśyāni
Instrumentalānuvaṃśyena ānuvaṃśyābhyām ānuvaṃśyaiḥ
Dativeānuvaṃśyāya ānuvaṃśyābhyām ānuvaṃśyebhyaḥ
Ablativeānuvaṃśyāt ānuvaṃśyābhyām ānuvaṃśyebhyaḥ
Genitiveānuvaṃśyasya ānuvaṃśyayoḥ ānuvaṃśyānām
Locativeānuvaṃśye ānuvaṃśyayoḥ ānuvaṃśyeṣu

Compound ānuvaṃśya -

Adverb -ānuvaṃśyam -ānuvaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria