Declension table of ānuvaṃśya

Deva

MasculineSingularDualPlural
Nominativeānuvaṃśyaḥ ānuvaṃśyau ānuvaṃśyāḥ
Vocativeānuvaṃśya ānuvaṃśyau ānuvaṃśyāḥ
Accusativeānuvaṃśyam ānuvaṃśyau ānuvaṃśyān
Instrumentalānuvaṃśyena ānuvaṃśyābhyām ānuvaṃśyaiḥ
Dativeānuvaṃśyāya ānuvaṃśyābhyām ānuvaṃśyebhyaḥ
Ablativeānuvaṃśyāt ānuvaṃśyābhyām ānuvaṃśyebhyaḥ
Genitiveānuvaṃśyasya ānuvaṃśyayoḥ ānuvaṃśyānām
Locativeānuvaṃśye ānuvaṃśyayoḥ ānuvaṃśyeṣu

Compound ānuvaṃśya -

Adverb -ānuvaṃśyam -ānuvaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria