Declension table of ?ānūpamāṃsa

Deva

NeuterSingularDualPlural
Nominativeānūpamāṃsam ānūpamāṃse ānūpamāṃsāni
Vocativeānūpamāṃsa ānūpamāṃse ānūpamāṃsāni
Accusativeānūpamāṃsam ānūpamāṃse ānūpamāṃsāni
Instrumentalānūpamāṃsena ānūpamāṃsābhyām ānūpamāṃsaiḥ
Dativeānūpamāṃsāya ānūpamāṃsābhyām ānūpamāṃsebhyaḥ
Ablativeānūpamāṃsāt ānūpamāṃsābhyām ānūpamāṃsebhyaḥ
Genitiveānūpamāṃsasya ānūpamāṃsayoḥ ānūpamāṃsānām
Locativeānūpamāṃse ānūpamāṃsayoḥ ānūpamāṃseṣu

Compound ānūpamāṃsa -

Adverb -ānūpamāṃsam -ānūpamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria