Declension table of ?ānūpaka

Deva

MasculineSingularDualPlural
Nominativeānūpakaḥ ānūpakau ānūpakāḥ
Vocativeānūpaka ānūpakau ānūpakāḥ
Accusativeānūpakam ānūpakau ānūpakān
Instrumentalānūpakena ānūpakābhyām ānūpakaiḥ ānūpakebhiḥ
Dativeānūpakāya ānūpakābhyām ānūpakebhyaḥ
Ablativeānūpakāt ānūpakābhyām ānūpakebhyaḥ
Genitiveānūpakasya ānūpakayoḥ ānūpakānām
Locativeānūpake ānūpakayoḥ ānūpakeṣu

Compound ānūpaka -

Adverb -ānūpakam -ānūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria