Declension table of ?ānutilya

Deva

MasculineSingularDualPlural
Nominativeānutilyaḥ ānutilyau ānutilyāḥ
Vocativeānutilya ānutilyau ānutilyāḥ
Accusativeānutilyam ānutilyau ānutilyān
Instrumentalānutilyena ānutilyābhyām ānutilyaiḥ ānutilyebhiḥ
Dativeānutilyāya ānutilyābhyām ānutilyebhyaḥ
Ablativeānutilyāt ānutilyābhyām ānutilyebhyaḥ
Genitiveānutilyasya ānutilyayoḥ ānutilyānām
Locativeānutilye ānutilyayoḥ ānutilyeṣu

Compound ānutilya -

Adverb -ānutilyam -ānutilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria