Declension table of ?ānusūya

Deva

NeuterSingularDualPlural
Nominativeānusūyam ānusūye ānusūyāni
Vocativeānusūya ānusūye ānusūyāni
Accusativeānusūyam ānusūye ānusūyāni
Instrumentalānusūyena ānusūyābhyām ānusūyaiḥ
Dativeānusūyāya ānusūyābhyām ānusūyebhyaḥ
Ablativeānusūyāt ānusūyābhyām ānusūyebhyaḥ
Genitiveānusūyasya ānusūyayoḥ ānusūyānām
Locativeānusūye ānusūyayoḥ ānusūyeṣu

Compound ānusūya -

Adverb -ānusūyam -ānusūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria