Declension table of ?ānusūya

Deva

MasculineSingularDualPlural
Nominativeānusūyaḥ ānusūyau ānusūyāḥ
Vocativeānusūya ānusūyau ānusūyāḥ
Accusativeānusūyam ānusūyau ānusūyān
Instrumentalānusūyena ānusūyābhyām ānusūyaiḥ ānusūyebhiḥ
Dativeānusūyāya ānusūyābhyām ānusūyebhyaḥ
Ablativeānusūyāt ānusūyābhyām ānusūyebhyaḥ
Genitiveānusūyasya ānusūyayoḥ ānusūyānām
Locativeānusūye ānusūyayoḥ ānusūyeṣu

Compound ānusūya -

Adverb -ānusūyam -ānusūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria