Declension table of ?ānusītya

Deva

NeuterSingularDualPlural
Nominativeānusītyam ānusītye ānusītyāni
Vocativeānusītya ānusītye ānusītyāni
Accusativeānusītyam ānusītye ānusītyāni
Instrumentalānusītyena ānusītyābhyām ānusītyaiḥ
Dativeānusītyāya ānusītyābhyām ānusītyebhyaḥ
Ablativeānusītyāt ānusītyābhyām ānusītyebhyaḥ
Genitiveānusītyasya ānusītyayoḥ ānusītyānām
Locativeānusītye ānusītyayoḥ ānusītyeṣu

Compound ānusītya -

Adverb -ānusītyam -ānusītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria