Declension table of ?ānusītya

Deva

MasculineSingularDualPlural
Nominativeānusītyaḥ ānusītyau ānusītyāḥ
Vocativeānusītya ānusītyau ānusītyāḥ
Accusativeānusītyam ānusītyau ānusītyān
Instrumentalānusītyena ānusītyābhyām ānusītyaiḥ ānusītyebhiḥ
Dativeānusītyāya ānusītyābhyām ānusītyebhyaḥ
Ablativeānusītyāt ānusītyābhyām ānusītyebhyaḥ
Genitiveānusītyasya ānusītyayoḥ ānusītyānām
Locativeānusītye ānusītyayoḥ ānusītyeṣu

Compound ānusītya -

Adverb -ānusītyam -ānusītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria