Declension table of ānusāyya

Deva

NeuterSingularDualPlural
Nominativeānusāyyam ānusāyye ānusāyyāni
Vocativeānusāyya ānusāyye ānusāyyāni
Accusativeānusāyyam ānusāyye ānusāyyāni
Instrumentalānusāyyena ānusāyyābhyām ānusāyyaiḥ
Dativeānusāyyāya ānusāyyābhyām ānusāyyebhyaḥ
Ablativeānusāyyāt ānusāyyābhyām ānusāyyebhyaḥ
Genitiveānusāyyasya ānusāyyayoḥ ānusāyyānām
Locativeānusāyye ānusāyyayoḥ ānusāyyeṣu

Compound ānusāyya -

Adverb -ānusāyyam -ānusāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria