Declension table of ?ānusāyya

Deva

MasculineSingularDualPlural
Nominativeānusāyyaḥ ānusāyyau ānusāyyāḥ
Vocativeānusāyya ānusāyyau ānusāyyāḥ
Accusativeānusāyyam ānusāyyau ānusāyyān
Instrumentalānusāyyena ānusāyyābhyām ānusāyyaiḥ ānusāyyebhiḥ
Dativeānusāyyāya ānusāyyābhyām ānusāyyebhyaḥ
Ablativeānusāyyāt ānusāyyābhyām ānusāyyebhyaḥ
Genitiveānusāyyasya ānusāyyayoḥ ānusāyyānām
Locativeānusāyye ānusāyyayoḥ ānusāyyeṣu

Compound ānusāyya -

Adverb -ānusāyyam -ānusāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria