Declension table of ?ānurūpya

Deva

NeuterSingularDualPlural
Nominativeānurūpyam ānurūpye ānurūpyāṇi
Vocativeānurūpya ānurūpye ānurūpyāṇi
Accusativeānurūpyam ānurūpye ānurūpyāṇi
Instrumentalānurūpyeṇa ānurūpyābhyām ānurūpyaiḥ
Dativeānurūpyāya ānurūpyābhyām ānurūpyebhyaḥ
Ablativeānurūpyāt ānurūpyābhyām ānurūpyebhyaḥ
Genitiveānurūpyasya ānurūpyayoḥ ānurūpyāṇām
Locativeānurūpye ānurūpyayoḥ ānurūpyeṣu

Compound ānurūpya -

Adverb -ānurūpyam -ānurūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria