Declension table of ?ānurohiṇī

Deva

FeminineSingularDualPlural
Nominativeānurohiṇī ānurohiṇyau ānurohiṇyaḥ
Vocativeānurohiṇi ānurohiṇyau ānurohiṇyaḥ
Accusativeānurohiṇīm ānurohiṇyau ānurohiṇīḥ
Instrumentalānurohiṇyā ānurohiṇībhyām ānurohiṇībhiḥ
Dativeānurohiṇyai ānurohiṇībhyām ānurohiṇībhyaḥ
Ablativeānurohiṇyāḥ ānurohiṇībhyām ānurohiṇībhyaḥ
Genitiveānurohiṇyāḥ ānurohiṇyoḥ ānurohiṇīnām
Locativeānurohiṇyām ānurohiṇyoḥ ānurohiṇīṣu

Compound ānurohiṇi - ānurohiṇī -

Adverb -ānurohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria