Declension table of ?ānurohiṇa

Deva

MasculineSingularDualPlural
Nominativeānurohiṇaḥ ānurohiṇau ānurohiṇāḥ
Vocativeānurohiṇa ānurohiṇau ānurohiṇāḥ
Accusativeānurohiṇam ānurohiṇau ānurohiṇān
Instrumentalānurohiṇena ānurohiṇābhyām ānurohiṇaiḥ ānurohiṇebhiḥ
Dativeānurohiṇāya ānurohiṇābhyām ānurohiṇebhyaḥ
Ablativeānurohiṇāt ānurohiṇābhyām ānurohiṇebhyaḥ
Genitiveānurohiṇasya ānurohiṇayoḥ ānurohiṇānām
Locativeānurohiṇe ānurohiṇayoḥ ānurohiṇeṣu

Compound ānurohiṇa -

Adverb -ānurohiṇam -ānurohiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria