Declension table of ?ānupathya

Deva

NeuterSingularDualPlural
Nominativeānupathyam ānupathye ānupathyāni
Vocativeānupathya ānupathye ānupathyāni
Accusativeānupathyam ānupathye ānupathyāni
Instrumentalānupathyena ānupathyābhyām ānupathyaiḥ
Dativeānupathyāya ānupathyābhyām ānupathyebhyaḥ
Ablativeānupathyāt ānupathyābhyām ānupathyebhyaḥ
Genitiveānupathyasya ānupathyayoḥ ānupathyānām
Locativeānupathye ānupathyayoḥ ānupathyeṣu

Compound ānupathya -

Adverb -ānupathyam -ānupathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria