Declension table of ānupadya

Deva

NeuterSingularDualPlural
Nominativeānupadyam ānupadye ānupadyāni
Vocativeānupadya ānupadye ānupadyāni
Accusativeānupadyam ānupadye ānupadyāni
Instrumentalānupadyena ānupadyābhyām ānupadyaiḥ
Dativeānupadyāya ānupadyābhyām ānupadyebhyaḥ
Ablativeānupadyāt ānupadyābhyām ānupadyebhyaḥ
Genitiveānupadyasya ānupadyayoḥ ānupadyānām
Locativeānupadye ānupadyayoḥ ānupadyeṣu

Compound ānupadya -

Adverb -ānupadyam -ānupadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria