Declension table of ānupadya

Deva

MasculineSingularDualPlural
Nominativeānupadyaḥ ānupadyau ānupadyāḥ
Vocativeānupadya ānupadyau ānupadyāḥ
Accusativeānupadyam ānupadyau ānupadyān
Instrumentalānupadyena ānupadyābhyām ānupadyaiḥ
Dativeānupadyāya ānupadyābhyām ānupadyebhyaḥ
Ablativeānupadyāt ānupadyābhyām ānupadyebhyaḥ
Genitiveānupadyasya ānupadyayoḥ ānupadyānām
Locativeānupadye ānupadyayoḥ ānupadyeṣu

Compound ānupadya -

Adverb -ānupadyam -ānupadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria