Declension table of ?ānupadika

Deva

NeuterSingularDualPlural
Nominativeānupadikam ānupadike ānupadikāni
Vocativeānupadika ānupadike ānupadikāni
Accusativeānupadikam ānupadike ānupadikāni
Instrumentalānupadikena ānupadikābhyām ānupadikaiḥ
Dativeānupadikāya ānupadikābhyām ānupadikebhyaḥ
Ablativeānupadikāt ānupadikābhyām ānupadikebhyaḥ
Genitiveānupadikasya ānupadikayoḥ ānupadikānām
Locativeānupadike ānupadikayoḥ ānupadikeṣu

Compound ānupadika -

Adverb -ānupadikam -ānupadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria