Declension table of ?ānumata

Deva

NeuterSingularDualPlural
Nominativeānumatam ānumate ānumatāni
Vocativeānumata ānumate ānumatāni
Accusativeānumatam ānumate ānumatāni
Instrumentalānumatena ānumatābhyām ānumataiḥ
Dativeānumatāya ānumatābhyām ānumatebhyaḥ
Ablativeānumatāt ānumatābhyām ānumatebhyaḥ
Genitiveānumatasya ānumatayoḥ ānumatānām
Locativeānumate ānumatayoḥ ānumateṣu

Compound ānumata -

Adverb -ānumatam -ānumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria