Declension table of ānumataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānumatam | ānumate | ānumatāni |
Vocative | ānumata | ānumate | ānumatāni |
Accusative | ānumatam | ānumate | ānumatāni |
Instrumental | ānumatena | ānumatābhyām | ānumataiḥ |
Dative | ānumatāya | ānumatābhyām | ānumatebhyaḥ |
Ablative | ānumatāt | ānumatābhyām | ānumatebhyaḥ |
Genitive | ānumatasya | ānumatayoḥ | ānumatānām |
Locative | ānumate | ānumatayoḥ | ānumateṣu |