Declension table of ?ānumānikī

Deva

FeminineSingularDualPlural
Nominativeānumānikī ānumānikyau ānumānikyaḥ
Vocativeānumāniki ānumānikyau ānumānikyaḥ
Accusativeānumānikīm ānumānikyau ānumānikīḥ
Instrumentalānumānikyā ānumānikībhyām ānumānikībhiḥ
Dativeānumānikyai ānumānikībhyām ānumānikībhyaḥ
Ablativeānumānikyāḥ ānumānikībhyām ānumānikībhyaḥ
Genitiveānumānikyāḥ ānumānikyoḥ ānumānikīnām
Locativeānumānikyām ānumānikyoḥ ānumānikīṣu

Compound ānumāniki - ānumānikī -

Adverb -ānumāniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria