Declension table of ?ānumānikatva

Deva

NeuterSingularDualPlural
Nominativeānumānikatvam ānumānikatve ānumānikatvāni
Vocativeānumānikatva ānumānikatve ānumānikatvāni
Accusativeānumānikatvam ānumānikatve ānumānikatvāni
Instrumentalānumānikatvena ānumānikatvābhyām ānumānikatvaiḥ
Dativeānumānikatvāya ānumānikatvābhyām ānumānikatvebhyaḥ
Ablativeānumānikatvāt ānumānikatvābhyām ānumānikatvebhyaḥ
Genitiveānumānikatvasya ānumānikatvayoḥ ānumānikatvānām
Locativeānumānikatve ānumānikatvayoḥ ānumānikatveṣu

Compound ānumānikatva -

Adverb -ānumānikatvam -ānumānikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria