Declension table of ?ānumānika

Deva

NeuterSingularDualPlural
Nominativeānumānikam ānumānike ānumānikāni
Vocativeānumānika ānumānike ānumānikāni
Accusativeānumānikam ānumānike ānumānikāni
Instrumentalānumānikena ānumānikābhyām ānumānikaiḥ
Dativeānumānikāya ānumānikābhyām ānumānikebhyaḥ
Ablativeānumānikāt ānumānikābhyām ānumānikebhyaḥ
Genitiveānumānikasya ānumānikayoḥ ānumānikānām
Locativeānumānike ānumānikayoḥ ānumānikeṣu

Compound ānumānika -

Adverb -ānumānikam -ānumānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria