Declension table of ānumānika

Deva

MasculineSingularDualPlural
Nominativeānumānikaḥ ānumānikau ānumānikāḥ
Vocativeānumānika ānumānikau ānumānikāḥ
Accusativeānumānikam ānumānikau ānumānikān
Instrumentalānumānikena ānumānikābhyām ānumānikaiḥ
Dativeānumānikāya ānumānikābhyām ānumānikebhyaḥ
Ablativeānumānikāt ānumānikābhyām ānumānikebhyaḥ
Genitiveānumānikasya ānumānikayoḥ ānumānikānām
Locativeānumānike ānumānikayoḥ ānumānikeṣu

Compound ānumānika -

Adverb -ānumānikam -ānumānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria