Declension table of ?ānukhaḍgya

Deva

NeuterSingularDualPlural
Nominativeānukhaḍgyam ānukhaḍgye ānukhaḍgyāni
Vocativeānukhaḍgya ānukhaḍgye ānukhaḍgyāni
Accusativeānukhaḍgyam ānukhaḍgye ānukhaḍgyāni
Instrumentalānukhaḍgyena ānukhaḍgyābhyām ānukhaḍgyaiḥ
Dativeānukhaḍgyāya ānukhaḍgyābhyām ānukhaḍgyebhyaḥ
Ablativeānukhaḍgyāt ānukhaḍgyābhyām ānukhaḍgyebhyaḥ
Genitiveānukhaḍgyasya ānukhaḍgyayoḥ ānukhaḍgyānām
Locativeānukhaḍgye ānukhaḍgyayoḥ ānukhaḍgyeṣu

Compound ānukhaḍgya -

Adverb -ānukhaḍgyam -ānukhaḍgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria