Declension table of ānukṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeānukṛṣṭā ānukṛṣṭe ānukṛṣṭāḥ
Vocativeānukṛṣṭe ānukṛṣṭe ānukṛṣṭāḥ
Accusativeānukṛṣṭām ānukṛṣṭe ānukṛṣṭāḥ
Instrumentalānukṛṣṭayā ānukṛṣṭābhyām ānukṛṣṭābhiḥ
Dativeānukṛṣṭāyai ānukṛṣṭābhyām ānukṛṣṭābhyaḥ
Ablativeānukṛṣṭāyāḥ ānukṛṣṭābhyām ānukṛṣṭābhyaḥ
Genitiveānukṛṣṭāyāḥ ānukṛṣṭayoḥ ānukṛṣṭānām
Locativeānukṛṣṭāyām ānukṛṣṭayoḥ ānukṛṣṭāsu

Adverb -ānukṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria