Declension table of ?ānukṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeānukṛṣṭam ānukṛṣṭe ānukṛṣṭāni
Vocativeānukṛṣṭa ānukṛṣṭe ānukṛṣṭāni
Accusativeānukṛṣṭam ānukṛṣṭe ānukṛṣṭāni
Instrumentalānukṛṣṭena ānukṛṣṭābhyām ānukṛṣṭaiḥ
Dativeānukṛṣṭāya ānukṛṣṭābhyām ānukṛṣṭebhyaḥ
Ablativeānukṛṣṭāt ānukṛṣṭābhyām ānukṛṣṭebhyaḥ
Genitiveānukṛṣṭasya ānukṛṣṭayoḥ ānukṛṣṭānām
Locativeānukṛṣṭe ānukṛṣṭayoḥ ānukṛṣṭeṣu

Compound ānukṛṣṭa -

Adverb -ānukṛṣṭam -ānukṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria