Declension table of ānukṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeānukṛṣṭaḥ ānukṛṣṭau ānukṛṣṭāḥ
Vocativeānukṛṣṭa ānukṛṣṭau ānukṛṣṭāḥ
Accusativeānukṛṣṭam ānukṛṣṭau ānukṛṣṭān
Instrumentalānukṛṣṭena ānukṛṣṭābhyām ānukṛṣṭaiḥ
Dativeānukṛṣṭāya ānukṛṣṭābhyām ānukṛṣṭebhyaḥ
Ablativeānukṛṣṭāt ānukṛṣṭābhyām ānukṛṣṭebhyaḥ
Genitiveānukṛṣṭasya ānukṛṣṭayoḥ ānukṛṣṭānām
Locativeānukṛṣṭe ānukṛṣṭayoḥ ānukṛṣṭeṣu

Compound ānukṛṣṭa -

Adverb -ānukṛṣṭam -ānukṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria