Declension table of ?ānujāvara

Deva

NeuterSingularDualPlural
Nominativeānujāvaram ānujāvare ānujāvarāṇi
Vocativeānujāvara ānujāvare ānujāvarāṇi
Accusativeānujāvaram ānujāvare ānujāvarāṇi
Instrumentalānujāvareṇa ānujāvarābhyām ānujāvaraiḥ
Dativeānujāvarāya ānujāvarābhyām ānujāvarebhyaḥ
Ablativeānujāvarāt ānujāvarābhyām ānujāvarebhyaḥ
Genitiveānujāvarasya ānujāvarayoḥ ānujāvarāṇām
Locativeānujāvare ānujāvarayoḥ ānujāvareṣu

Compound ānujāvara -

Adverb -ānujāvaram -ānujāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria