Declension table of ?ānuguṇya

Deva

NeuterSingularDualPlural
Nominativeānuguṇyam ānuguṇye ānuguṇyāni
Vocativeānuguṇya ānuguṇye ānuguṇyāni
Accusativeānuguṇyam ānuguṇye ānuguṇyāni
Instrumentalānuguṇyena ānuguṇyābhyām ānuguṇyaiḥ
Dativeānuguṇyāya ānuguṇyābhyām ānuguṇyebhyaḥ
Ablativeānuguṇyāt ānuguṇyābhyām ānuguṇyebhyaḥ
Genitiveānuguṇyasya ānuguṇyayoḥ ānuguṇyānām
Locativeānuguṇye ānuguṇyayoḥ ānuguṇyeṣu

Compound ānuguṇya -

Adverb -ānuguṇyam -ānuguṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria