Declension table of ?ānuguṇikā

Deva

FeminineSingularDualPlural
Nominativeānuguṇikā ānuguṇike ānuguṇikāḥ
Vocativeānuguṇike ānuguṇike ānuguṇikāḥ
Accusativeānuguṇikām ānuguṇike ānuguṇikāḥ
Instrumentalānuguṇikayā ānuguṇikābhyām ānuguṇikābhiḥ
Dativeānuguṇikāyai ānuguṇikābhyām ānuguṇikābhyaḥ
Ablativeānuguṇikāyāḥ ānuguṇikābhyām ānuguṇikābhyaḥ
Genitiveānuguṇikāyāḥ ānuguṇikayoḥ ānuguṇikānām
Locativeānuguṇikāyām ānuguṇikayoḥ ānuguṇikāsu

Adverb -ānuguṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria