Declension table of ānuguṇikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuguṇikā | ānuguṇike | ānuguṇikāḥ |
Vocative | ānuguṇike | ānuguṇike | ānuguṇikāḥ |
Accusative | ānuguṇikām | ānuguṇike | ānuguṇikāḥ |
Instrumental | ānuguṇikayā | ānuguṇikābhyām | ānuguṇikābhiḥ |
Dative | ānuguṇikāyai | ānuguṇikābhyām | ānuguṇikābhyaḥ |
Ablative | ānuguṇikāyāḥ | ānuguṇikābhyām | ānuguṇikābhyaḥ |
Genitive | ānuguṇikāyāḥ | ānuguṇikayoḥ | ānuguṇikānām |
Locative | ānuguṇikāyām | ānuguṇikayoḥ | ānuguṇikāsu |