Declension table of ?ānuguṇika

Deva

NeuterSingularDualPlural
Nominativeānuguṇikam ānuguṇike ānuguṇikāni
Vocativeānuguṇika ānuguṇike ānuguṇikāni
Accusativeānuguṇikam ānuguṇike ānuguṇikāni
Instrumentalānuguṇikena ānuguṇikābhyām ānuguṇikaiḥ
Dativeānuguṇikāya ānuguṇikābhyām ānuguṇikebhyaḥ
Ablativeānuguṇikāt ānuguṇikābhyām ānuguṇikebhyaḥ
Genitiveānuguṇikasya ānuguṇikayoḥ ānuguṇikānām
Locativeānuguṇike ānuguṇikayoḥ ānuguṇikeṣu

Compound ānuguṇika -

Adverb -ānuguṇikam -ānuguṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria