Declension table of ānuguṇikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuguṇikam | ānuguṇike | ānuguṇikāni |
Vocative | ānuguṇika | ānuguṇike | ānuguṇikāni |
Accusative | ānuguṇikam | ānuguṇike | ānuguṇikāni |
Instrumental | ānuguṇikena | ānuguṇikābhyām | ānuguṇikaiḥ |
Dative | ānuguṇikāya | ānuguṇikābhyām | ānuguṇikebhyaḥ |
Ablative | ānuguṇikāt | ānuguṇikābhyām | ānuguṇikebhyaḥ |
Genitive | ānuguṇikasya | ānuguṇikayoḥ | ānuguṇikānām |
Locative | ānuguṇike | ānuguṇikayoḥ | ānuguṇikeṣu |