Declension table of ānuguṇika

Deva

MasculineSingularDualPlural
Nominativeānuguṇikaḥ ānuguṇikau ānuguṇikāḥ
Vocativeānuguṇika ānuguṇikau ānuguṇikāḥ
Accusativeānuguṇikam ānuguṇikau ānuguṇikān
Instrumentalānuguṇikena ānuguṇikābhyām ānuguṇikaiḥ
Dativeānuguṇikāya ānuguṇikābhyām ānuguṇikebhyaḥ
Ablativeānuguṇikāt ānuguṇikābhyām ānuguṇikebhyaḥ
Genitiveānuguṇikasya ānuguṇikayoḥ ānuguṇikānām
Locativeānuguṇike ānuguṇikayoḥ ānuguṇikeṣu

Compound ānuguṇika -

Adverb -ānuguṇikam -ānuguṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria