Declension table of ?ānugrāmikā

Deva

FeminineSingularDualPlural
Nominativeānugrāmikā ānugrāmike ānugrāmikāḥ
Vocativeānugrāmike ānugrāmike ānugrāmikāḥ
Accusativeānugrāmikām ānugrāmike ānugrāmikāḥ
Instrumentalānugrāmikayā ānugrāmikābhyām ānugrāmikābhiḥ
Dativeānugrāmikāyai ānugrāmikābhyām ānugrāmikābhyaḥ
Ablativeānugrāmikāyāḥ ānugrāmikābhyām ānugrāmikābhyaḥ
Genitiveānugrāmikāyāḥ ānugrāmikayoḥ ānugrāmikāṇām
Locativeānugrāmikāyām ānugrāmikayoḥ ānugrāmikāsu

Adverb -ānugrāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria