Declension table of ?ānugrāmika

Deva

MasculineSingularDualPlural
Nominativeānugrāmikaḥ ānugrāmikau ānugrāmikāḥ
Vocativeānugrāmika ānugrāmikau ānugrāmikāḥ
Accusativeānugrāmikam ānugrāmikau ānugrāmikān
Instrumentalānugrāmikeṇa ānugrāmikābhyām ānugrāmikaiḥ ānugrāmikebhiḥ
Dativeānugrāmikāya ānugrāmikābhyām ānugrāmikebhyaḥ
Ablativeānugrāmikāt ānugrāmikābhyām ānugrāmikebhyaḥ
Genitiveānugrāmikasya ānugrāmikayoḥ ānugrāmikāṇām
Locativeānugrāmike ānugrāmikayoḥ ānugrāmikeṣu

Compound ānugrāmika -

Adverb -ānugrāmikam -ānugrāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria