Declension table of ?ānugatya

Deva

NeuterSingularDualPlural
Nominativeānugatyam ānugatye ānugatyāni
Vocativeānugatya ānugatye ānugatyāni
Accusativeānugatyam ānugatye ānugatyāni
Instrumentalānugatyena ānugatyābhyām ānugatyaiḥ
Dativeānugatyāya ānugatyābhyām ānugatyebhyaḥ
Ablativeānugatyāt ānugatyābhyām ānugatyebhyaḥ
Genitiveānugatyasya ānugatyayoḥ ānugatyānām
Locativeānugatye ānugatyayoḥ ānugatyeṣu

Compound ānugatya -

Adverb -ānugatyam -ānugatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria