Declension table of ānugatikā

Deva

FeminineSingularDualPlural
Nominativeānugatikā ānugatike ānugatikāḥ
Vocativeānugatike ānugatike ānugatikāḥ
Accusativeānugatikām ānugatike ānugatikāḥ
Instrumentalānugatikayā ānugatikābhyām ānugatikābhiḥ
Dativeānugatikāyai ānugatikābhyām ānugatikābhyaḥ
Ablativeānugatikāyāḥ ānugatikābhyām ānugatikābhyaḥ
Genitiveānugatikāyāḥ ānugatikayoḥ ānugatikānām
Locativeānugatikāyām ānugatikayoḥ ānugatikāsu

Adverb -ānugatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria