Declension table of ?ānugatika

Deva

NeuterSingularDualPlural
Nominativeānugatikam ānugatike ānugatikāni
Vocativeānugatika ānugatike ānugatikāni
Accusativeānugatikam ānugatike ānugatikāni
Instrumentalānugatikena ānugatikābhyām ānugatikaiḥ
Dativeānugatikāya ānugatikābhyām ānugatikebhyaḥ
Ablativeānugatikāt ānugatikābhyām ānugatikebhyaḥ
Genitiveānugatikasya ānugatikayoḥ ānugatikānām
Locativeānugatike ānugatikayoḥ ānugatikeṣu

Compound ānugatika -

Adverb -ānugatikam -ānugatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria