Declension table of ānugatika

Deva

MasculineSingularDualPlural
Nominativeānugatikaḥ ānugatikau ānugatikāḥ
Vocativeānugatika ānugatikau ānugatikāḥ
Accusativeānugatikam ānugatikau ānugatikān
Instrumentalānugatikena ānugatikābhyām ānugatikaiḥ
Dativeānugatikāya ānugatikābhyām ānugatikebhyaḥ
Ablativeānugatikāt ānugatikābhyām ānugatikebhyaḥ
Genitiveānugatikasya ānugatikayoḥ ānugatikānām
Locativeānugatike ānugatikayoḥ ānugatikeṣu

Compound ānugatika -

Adverb -ānugatikam -ānugatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria