Declension table of ?ānugaṅgyā

Deva

FeminineSingularDualPlural
Nominativeānugaṅgyā ānugaṅgye ānugaṅgyāḥ
Vocativeānugaṅgye ānugaṅgye ānugaṅgyāḥ
Accusativeānugaṅgyām ānugaṅgye ānugaṅgyāḥ
Instrumentalānugaṅgyayā ānugaṅgyābhyām ānugaṅgyābhiḥ
Dativeānugaṅgyāyai ānugaṅgyābhyām ānugaṅgyābhyaḥ
Ablativeānugaṅgyāyāḥ ānugaṅgyābhyām ānugaṅgyābhyaḥ
Genitiveānugaṅgyāyāḥ ānugaṅgyayoḥ ānugaṅgyānām
Locativeānugaṅgyāyām ānugaṅgyayoḥ ānugaṅgyāsu

Adverb -ānugaṅgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria