Declension table of ānugaṅgyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānugaṅgyam | ānugaṅgye | ānugaṅgyāni |
Vocative | ānugaṅgya | ānugaṅgye | ānugaṅgyāni |
Accusative | ānugaṅgyam | ānugaṅgye | ānugaṅgyāni |
Instrumental | ānugaṅgyena | ānugaṅgyābhyām | ānugaṅgyaiḥ |
Dative | ānugaṅgyāya | ānugaṅgyābhyām | ānugaṅgyebhyaḥ |
Ablative | ānugaṅgyāt | ānugaṅgyābhyām | ānugaṅgyebhyaḥ |
Genitive | ānugaṅgyasya | ānugaṅgyayoḥ | ānugaṅgyānām |
Locative | ānugaṅgye | ānugaṅgyayoḥ | ānugaṅgyeṣu |