Declension table of ānugaṅgya

Deva

MasculineSingularDualPlural
Nominativeānugaṅgyaḥ ānugaṅgyau ānugaṅgyāḥ
Vocativeānugaṅgya ānugaṅgyau ānugaṅgyāḥ
Accusativeānugaṅgyam ānugaṅgyau ānugaṅgyān
Instrumentalānugaṅgyena ānugaṅgyābhyām ānugaṅgyaiḥ
Dativeānugaṅgyāya ānugaṅgyābhyām ānugaṅgyebhyaḥ
Ablativeānugaṅgyāt ānugaṅgyābhyām ānugaṅgyebhyaḥ
Genitiveānugaṅgyasya ānugaṅgyayoḥ ānugaṅgyānām
Locativeānugaṅgye ānugaṅgyayoḥ ānugaṅgyeṣu

Compound ānugaṅgya -

Adverb -ānugaṅgyam -ānugaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria